Ya Devi Sarva Bhuteshu Lyrics in Sanskrit and English

Ya Devi Sarva Bhuteshu Lyrics

Ya Devi Sarva Bhuteshu Lyrics in Sanskrit and English

Read devotional and spiritual Ya Devi Sarva Bhuteshu Lyrics in Sanskrit and English here in this well curated article. Please comment your thoughts in comment box.

Ya Devi Sarva Bhuteshu Lyrics in Sanskrit

सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यंबके गौरी नारायणि नमोस्तुते॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु चेतनेत्य भिधीयते।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु बुद्धि-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु निद्रा-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु क्षुधा-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु छाया-रुपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु तृष्णा-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू क्षान्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू जाति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू लज्जा-रुपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु शांति-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु श्रद्धा-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू कान्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु लक्ष्मी-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु व्रती-रुपेणना संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु स्मृती-रुपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु दया-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु तुष्टि-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु मातृ-रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषु भ्राँति-रूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

इन्द्रियाणा मधिष्ठात्री भूतानां चाखिलेषु या |
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ||

चितिरुपेण या कृत्स्नम एतत व्याप्य स्थितः जगत
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

Transliteration

sarvamaṁgala māṁgalye śive sarvārtha sādhike।
śaraṇye tryaṁbake gaurī nārāyaṇi namostute॥

yā devī sarvabhūteṣu viṣṇumāyeti śabditā ।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu cetanetya bhidhīyate।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu buddhirūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu nidrārūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu kṣudhārūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu chāyārupeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu śaktirūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu tr̥ṣṇārūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣū kṣānti rūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣū jāti rūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣū lajjārupeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu śāṁtirūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu śraddhārūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣū kānti rūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu lakṣmīrūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu vratīrupeṇanā saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu smr̥tīrupeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu dayārūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu tuṣṭirūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu mātr̥rūpeṇa saṁsthitā।
namastasyai namastasyai namastasyai namo namaḥ॥

yā devī sarvabhūteṣu bhrām̐tirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ॥

indriyāṇā madhiṣṭhātrī bhūtānāṁ cākhileṣu yā ।
bhūteṣu satataṁ tasyai vyāptidevyai namo namaḥ ॥

citirupeṇa yā kr̥tsnama etata vyāpya sthitaḥ jagata
namastasyai namastasyai namastasyai namo namaḥ॥

Also Read: Shri Ram Janki Bhajan Lyrics in English and Hindi

Ya Devi Sarva Bhuteshu Lyrics in English

Sarvamangala Mangalye Shive Sarvartha Sadhike|
Sharanye Tryambake Gauri Narayani Namostute||

Ya Devi Sarvabhuteshu Vishnumayeti Shabdita |
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Chetanetya Bhidhiyate|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Buddhirupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Nidrarupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Kshudharupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Chhayarupena Sansthita |
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Shaktirupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Trishnarupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Kshanti Rupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Jati Rupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Lajjarupena Sansthita |
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Shantirupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Shraddharupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Kanti Rupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Lakshmirupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Vratirupenana Sansthita |
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Snritirupena Sansthita |
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Dayarupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Tushtirupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Matrirupena Sansthita|
Namastasyai Namastasyai Namastasyai Namo Namah||

Ya Devi Sarvabhuteshu Bhrantirupena Sansthita |
Namastasyai Namastasyai Namastasyai Namo Namah||

Indriyana Madhishthatri Bhutanam Chakhileshu Ya |
Bhuteshu Satatam Tasyai Vyaptidevyai Namo Namah ||

Chitirupena Ya Kritsnama Etata Vyapya Sthitah Jagata
Namastasyai Namastasyai Namastasyai Namo Namah||

Exit mobile version